Declension table of ?bahumantavya

Deva

NeuterSingularDualPlural
Nominativebahumantavyam bahumantavye bahumantavyāni
Vocativebahumantavya bahumantavye bahumantavyāni
Accusativebahumantavyam bahumantavye bahumantavyāni
Instrumentalbahumantavyena bahumantavyābhyām bahumantavyaiḥ
Dativebahumantavyāya bahumantavyābhyām bahumantavyebhyaḥ
Ablativebahumantavyāt bahumantavyābhyām bahumantavyebhyaḥ
Genitivebahumantavyasya bahumantavyayoḥ bahumantavyānām
Locativebahumantavye bahumantavyayoḥ bahumantavyeṣu

Compound bahumantavya -

Adverb -bahumantavyam -bahumantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria