Declension table of ?bahumantavya

Deva

MasculineSingularDualPlural
Nominativebahumantavyaḥ bahumantavyau bahumantavyāḥ
Vocativebahumantavya bahumantavyau bahumantavyāḥ
Accusativebahumantavyam bahumantavyau bahumantavyān
Instrumentalbahumantavyena bahumantavyābhyām bahumantavyaiḥ bahumantavyebhiḥ
Dativebahumantavyāya bahumantavyābhyām bahumantavyebhyaḥ
Ablativebahumantavyāt bahumantavyābhyām bahumantavyebhyaḥ
Genitivebahumantavyasya bahumantavyayoḥ bahumantavyānām
Locativebahumantavye bahumantavyayoḥ bahumantavyeṣu

Compound bahumantavya -

Adverb -bahumantavyam -bahumantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria