Declension table of ?bahumadhyagā

Deva

FeminineSingularDualPlural
Nominativebahumadhyagā bahumadhyage bahumadhyagāḥ
Vocativebahumadhyage bahumadhyage bahumadhyagāḥ
Accusativebahumadhyagām bahumadhyage bahumadhyagāḥ
Instrumentalbahumadhyagayā bahumadhyagābhyām bahumadhyagābhiḥ
Dativebahumadhyagāyai bahumadhyagābhyām bahumadhyagābhyaḥ
Ablativebahumadhyagāyāḥ bahumadhyagābhyām bahumadhyagābhyaḥ
Genitivebahumadhyagāyāḥ bahumadhyagayoḥ bahumadhyagānām
Locativebahumadhyagāyām bahumadhyagayoḥ bahumadhyagāsu

Adverb -bahumadhyagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria