Declension table of ?bahumadhyaga

Deva

NeuterSingularDualPlural
Nominativebahumadhyagam bahumadhyage bahumadhyagāni
Vocativebahumadhyaga bahumadhyage bahumadhyagāni
Accusativebahumadhyagam bahumadhyage bahumadhyagāni
Instrumentalbahumadhyagena bahumadhyagābhyām bahumadhyagaiḥ
Dativebahumadhyagāya bahumadhyagābhyām bahumadhyagebhyaḥ
Ablativebahumadhyagāt bahumadhyagābhyām bahumadhyagebhyaḥ
Genitivebahumadhyagasya bahumadhyagayoḥ bahumadhyagānām
Locativebahumadhyage bahumadhyagayoḥ bahumadhyageṣu

Compound bahumadhyaga -

Adverb -bahumadhyagam -bahumadhyagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria