Declension table of ?bahumadhyaga

Deva

MasculineSingularDualPlural
Nominativebahumadhyagaḥ bahumadhyagau bahumadhyagāḥ
Vocativebahumadhyaga bahumadhyagau bahumadhyagāḥ
Accusativebahumadhyagam bahumadhyagau bahumadhyagān
Instrumentalbahumadhyagena bahumadhyagābhyām bahumadhyagaiḥ bahumadhyagebhiḥ
Dativebahumadhyagāya bahumadhyagābhyām bahumadhyagebhyaḥ
Ablativebahumadhyagāt bahumadhyagābhyām bahumadhyagebhyaḥ
Genitivebahumadhyagasya bahumadhyagayoḥ bahumadhyagānām
Locativebahumadhyage bahumadhyagayoḥ bahumadhyageṣu

Compound bahumadhyaga -

Adverb -bahumadhyagam -bahumadhyagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria