Declension table of ?bahumānuṣasaṅkīrṇa

Deva

NeuterSingularDualPlural
Nominativebahumānuṣasaṅkīrṇam bahumānuṣasaṅkīrṇe bahumānuṣasaṅkīrṇāni
Vocativebahumānuṣasaṅkīrṇa bahumānuṣasaṅkīrṇe bahumānuṣasaṅkīrṇāni
Accusativebahumānuṣasaṅkīrṇam bahumānuṣasaṅkīrṇe bahumānuṣasaṅkīrṇāni
Instrumentalbahumānuṣasaṅkīrṇena bahumānuṣasaṅkīrṇābhyām bahumānuṣasaṅkīrṇaiḥ
Dativebahumānuṣasaṅkīrṇāya bahumānuṣasaṅkīrṇābhyām bahumānuṣasaṅkīrṇebhyaḥ
Ablativebahumānuṣasaṅkīrṇāt bahumānuṣasaṅkīrṇābhyām bahumānuṣasaṅkīrṇebhyaḥ
Genitivebahumānuṣasaṅkīrṇasya bahumānuṣasaṅkīrṇayoḥ bahumānuṣasaṅkīrṇānām
Locativebahumānuṣasaṅkīrṇe bahumānuṣasaṅkīrṇayoḥ bahumānuṣasaṅkīrṇeṣu

Compound bahumānuṣasaṅkīrṇa -

Adverb -bahumānuṣasaṅkīrṇam -bahumānuṣasaṅkīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria