Declension table of ?bahumālyaphala

Deva

MasculineSingularDualPlural
Nominativebahumālyaphalaḥ bahumālyaphalau bahumālyaphalāḥ
Vocativebahumālyaphala bahumālyaphalau bahumālyaphalāḥ
Accusativebahumālyaphalam bahumālyaphalau bahumālyaphalān
Instrumentalbahumālyaphalena bahumālyaphalābhyām bahumālyaphalaiḥ bahumālyaphalebhiḥ
Dativebahumālyaphalāya bahumālyaphalābhyām bahumālyaphalebhyaḥ
Ablativebahumālyaphalāt bahumālyaphalābhyām bahumālyaphalebhyaḥ
Genitivebahumālyaphalasya bahumālyaphalayoḥ bahumālyaphalānām
Locativebahumālyaphale bahumālyaphalayoḥ bahumālyaphaleṣu

Compound bahumālyaphala -

Adverb -bahumālyaphalam -bahumālyaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria