Declension table of ?bahumālaka

Deva

NeuterSingularDualPlural
Nominativebahumālakam bahumālake bahumālakāni
Vocativebahumālaka bahumālake bahumālakāni
Accusativebahumālakam bahumālake bahumālakāni
Instrumentalbahumālakena bahumālakābhyām bahumālakaiḥ
Dativebahumālakāya bahumālakābhyām bahumālakebhyaḥ
Ablativebahumālakāt bahumālakābhyām bahumālakebhyaḥ
Genitivebahumālakasya bahumālakayoḥ bahumālakānām
Locativebahumālake bahumālakayoḥ bahumālakeṣu

Compound bahumālaka -

Adverb -bahumālakam -bahumālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria