Declension table of ?bahumāla

Deva

NeuterSingularDualPlural
Nominativebahumālam bahumāle bahumālāni
Vocativebahumāla bahumāle bahumālāni
Accusativebahumālam bahumāle bahumālāni
Instrumentalbahumālena bahumālābhyām bahumālaiḥ
Dativebahumālāya bahumālābhyām bahumālebhyaḥ
Ablativebahumālāt bahumālābhyām bahumālebhyaḥ
Genitivebahumālasya bahumālayoḥ bahumālānām
Locativebahumāle bahumālayoḥ bahumāleṣu

Compound bahumāla -

Adverb -bahumālam -bahumālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria