Declension table of ?bahumāṣatila

Deva

NeuterSingularDualPlural
Nominativebahumāṣatilam bahumāṣatile bahumāṣatilāni
Vocativebahumāṣatila bahumāṣatile bahumāṣatilāni
Accusativebahumāṣatilam bahumāṣatile bahumāṣatilāni
Instrumentalbahumāṣatilena bahumāṣatilābhyām bahumāṣatilaiḥ
Dativebahumāṣatilāya bahumāṣatilābhyām bahumāṣatilebhyaḥ
Ablativebahumāṣatilāt bahumāṣatilābhyām bahumāṣatilebhyaḥ
Genitivebahumāṣatilasya bahumāṣatilayoḥ bahumāṣatilānām
Locativebahumāṣatile bahumāṣatilayoḥ bahumāṣatileṣu

Compound bahumāṣatila -

Adverb -bahumāṣatilam -bahumāṣatilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria