Declension table of ?bahumṛga

Deva

NeuterSingularDualPlural
Nominativebahumṛgam bahumṛge bahumṛgāṇi
Vocativebahumṛga bahumṛge bahumṛgāṇi
Accusativebahumṛgam bahumṛge bahumṛgāṇi
Instrumentalbahumṛgeṇa bahumṛgābhyām bahumṛgaiḥ
Dativebahumṛgāya bahumṛgābhyām bahumṛgebhyaḥ
Ablativebahumṛgāt bahumṛgābhyām bahumṛgebhyaḥ
Genitivebahumṛgasya bahumṛgayoḥ bahumṛgāṇām
Locativebahumṛge bahumṛgayoḥ bahumṛgeṣu

Compound bahumṛga -

Adverb -bahumṛgam -bahumṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria