Declension table of ?bahulitā

Deva

FeminineSingularDualPlural
Nominativebahulitā bahulite bahulitāḥ
Vocativebahulite bahulite bahulitāḥ
Accusativebahulitām bahulite bahulitāḥ
Instrumentalbahulitayā bahulitābhyām bahulitābhiḥ
Dativebahulitāyai bahulitābhyām bahulitābhyaḥ
Ablativebahulitāyāḥ bahulitābhyām bahulitābhyaḥ
Genitivebahulitāyāḥ bahulitayoḥ bahulitānām
Locativebahulitāyām bahulitayoḥ bahulitāsu

Adverb -bahulitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria