Declension table of ?bahulikā

Deva

FeminineSingularDualPlural
Nominativebahulikā bahulike bahulikāḥ
Vocativebahulike bahulike bahulikāḥ
Accusativebahulikām bahulike bahulikāḥ
Instrumentalbahulikayā bahulikābhyām bahulikābhiḥ
Dativebahulikāyai bahulikābhyām bahulikābhyaḥ
Ablativebahulikāyāḥ bahulikābhyām bahulikābhyaḥ
Genitivebahulikāyāḥ bahulikayoḥ bahulikānām
Locativebahulikāyām bahulikayoḥ bahulikāsu

Adverb -bahulikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria