Declension table of ?bahulīkariṣṇu

Deva

NeuterSingularDualPlural
Nominativebahulīkariṣṇu bahulīkariṣṇunī bahulīkariṣṇūni
Vocativebahulīkariṣṇu bahulīkariṣṇunī bahulīkariṣṇūni
Accusativebahulīkariṣṇu bahulīkariṣṇunī bahulīkariṣṇūni
Instrumentalbahulīkariṣṇunā bahulīkariṣṇubhyām bahulīkariṣṇubhiḥ
Dativebahulīkariṣṇune bahulīkariṣṇubhyām bahulīkariṣṇubhyaḥ
Ablativebahulīkariṣṇunaḥ bahulīkariṣṇubhyām bahulīkariṣṇubhyaḥ
Genitivebahulīkariṣṇunaḥ bahulīkariṣṇunoḥ bahulīkariṣṇūnām
Locativebahulīkariṣṇuni bahulīkariṣṇunoḥ bahulīkariṣṇuṣu

Compound bahulīkariṣṇu -

Adverb -bahulīkariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria