Declension table of ?bahulīkariṣṇu

Deva

MasculineSingularDualPlural
Nominativebahulīkariṣṇuḥ bahulīkariṣṇū bahulīkariṣṇavaḥ
Vocativebahulīkariṣṇo bahulīkariṣṇū bahulīkariṣṇavaḥ
Accusativebahulīkariṣṇum bahulīkariṣṇū bahulīkariṣṇūn
Instrumentalbahulīkariṣṇunā bahulīkariṣṇubhyām bahulīkariṣṇubhiḥ
Dativebahulīkariṣṇave bahulīkariṣṇubhyām bahulīkariṣṇubhyaḥ
Ablativebahulīkariṣṇoḥ bahulīkariṣṇubhyām bahulīkariṣṇubhyaḥ
Genitivebahulīkariṣṇoḥ bahulīkariṣṇvoḥ bahulīkariṣṇūnām
Locativebahulīkariṣṇau bahulīkariṣṇvoḥ bahulīkariṣṇuṣu

Compound bahulīkariṣṇu -

Adverb -bahulīkariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria