Declension table of ?bahulīkaraṇa

Deva

NeuterSingularDualPlural
Nominativebahulīkaraṇam bahulīkaraṇe bahulīkaraṇāni
Vocativebahulīkaraṇa bahulīkaraṇe bahulīkaraṇāni
Accusativebahulīkaraṇam bahulīkaraṇe bahulīkaraṇāni
Instrumentalbahulīkaraṇena bahulīkaraṇābhyām bahulīkaraṇaiḥ
Dativebahulīkaraṇāya bahulīkaraṇābhyām bahulīkaraṇebhyaḥ
Ablativebahulīkaraṇāt bahulīkaraṇābhyām bahulīkaraṇebhyaḥ
Genitivebahulīkaraṇasya bahulīkaraṇayoḥ bahulīkaraṇānām
Locativebahulīkaraṇe bahulīkaraṇayoḥ bahulīkaraṇeṣu

Compound bahulīkaraṇa -

Adverb -bahulīkaraṇam -bahulīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria