Declension table of ?bahulīkṛtā

Deva

FeminineSingularDualPlural
Nominativebahulīkṛtā bahulīkṛte bahulīkṛtāḥ
Vocativebahulīkṛte bahulīkṛte bahulīkṛtāḥ
Accusativebahulīkṛtām bahulīkṛte bahulīkṛtāḥ
Instrumentalbahulīkṛtayā bahulīkṛtābhyām bahulīkṛtābhiḥ
Dativebahulīkṛtāyai bahulīkṛtābhyām bahulīkṛtābhyaḥ
Ablativebahulīkṛtāyāḥ bahulīkṛtābhyām bahulīkṛtābhyaḥ
Genitivebahulīkṛtāyāḥ bahulīkṛtayoḥ bahulīkṛtānām
Locativebahulīkṛtāyām bahulīkṛtayoḥ bahulīkṛtāsu

Adverb -bahulīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria