Declension table of ?bahulībhūtā

Deva

FeminineSingularDualPlural
Nominativebahulībhūtā bahulībhūte bahulībhūtāḥ
Vocativebahulībhūte bahulībhūte bahulībhūtāḥ
Accusativebahulībhūtām bahulībhūte bahulībhūtāḥ
Instrumentalbahulībhūtayā bahulībhūtābhyām bahulībhūtābhiḥ
Dativebahulībhūtāyai bahulībhūtābhyām bahulībhūtābhyaḥ
Ablativebahulībhūtāyāḥ bahulībhūtābhyām bahulībhūtābhyaḥ
Genitivebahulībhūtāyāḥ bahulībhūtayoḥ bahulībhūtānām
Locativebahulībhūtāyām bahulībhūtayoḥ bahulībhūtāsu

Adverb -bahulībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria