Declension table of ?bahulībhūta

Deva

NeuterSingularDualPlural
Nominativebahulībhūtam bahulībhūte bahulībhūtāni
Vocativebahulībhūta bahulībhūte bahulībhūtāni
Accusativebahulībhūtam bahulībhūte bahulībhūtāni
Instrumentalbahulībhūtena bahulībhūtābhyām bahulībhūtaiḥ
Dativebahulībhūtāya bahulībhūtābhyām bahulībhūtebhyaḥ
Ablativebahulībhūtāt bahulībhūtābhyām bahulībhūtebhyaḥ
Genitivebahulībhūtasya bahulībhūtayoḥ bahulībhūtānām
Locativebahulībhūte bahulībhūtayoḥ bahulībhūteṣu

Compound bahulībhūta -

Adverb -bahulībhūtam -bahulībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria