Declension table of ?bahulībhūta

Deva

MasculineSingularDualPlural
Nominativebahulībhūtaḥ bahulībhūtau bahulībhūtāḥ
Vocativebahulībhūta bahulībhūtau bahulībhūtāḥ
Accusativebahulībhūtam bahulībhūtau bahulībhūtān
Instrumentalbahulībhūtena bahulībhūtābhyām bahulībhūtaiḥ bahulībhūtebhiḥ
Dativebahulībhūtāya bahulībhūtābhyām bahulībhūtebhyaḥ
Ablativebahulībhūtāt bahulībhūtābhyām bahulībhūtebhyaḥ
Genitivebahulībhūtasya bahulībhūtayoḥ bahulībhūtānām
Locativebahulībhūte bahulībhūtayoḥ bahulībhūteṣu

Compound bahulībhūta -

Adverb -bahulībhūtam -bahulībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria