Declension table of ?bahulavaṇa

Deva

NeuterSingularDualPlural
Nominativebahulavaṇam bahulavaṇe bahulavaṇāni
Vocativebahulavaṇa bahulavaṇe bahulavaṇāni
Accusativebahulavaṇam bahulavaṇe bahulavaṇāni
Instrumentalbahulavaṇena bahulavaṇābhyām bahulavaṇaiḥ
Dativebahulavaṇāya bahulavaṇābhyām bahulavaṇebhyaḥ
Ablativebahulavaṇāt bahulavaṇābhyām bahulavaṇebhyaḥ
Genitivebahulavaṇasya bahulavaṇayoḥ bahulavaṇānām
Locativebahulavaṇe bahulavaṇayoḥ bahulavaṇeṣu

Compound bahulavaṇa -

Adverb -bahulavaṇam -bahulavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria