Declension table of ?bahulatā

Deva

FeminineSingularDualPlural
Nominativebahulatā bahulate bahulatāḥ
Vocativebahulate bahulate bahulatāḥ
Accusativebahulatām bahulate bahulatāḥ
Instrumentalbahulatayā bahulatābhyām bahulatābhiḥ
Dativebahulatāyai bahulatābhyām bahulatābhyaḥ
Ablativebahulatāyāḥ bahulatābhyām bahulatābhyaḥ
Genitivebahulatāyāḥ bahulatayoḥ bahulatānām
Locativebahulatāyām bahulatayoḥ bahulatāsu

Adverb -bahulatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria