Declension table of ?bahulatṛṇa

Deva

MasculineSingularDualPlural
Nominativebahulatṛṇaḥ bahulatṛṇau bahulatṛṇāḥ
Vocativebahulatṛṇa bahulatṛṇau bahulatṛṇāḥ
Accusativebahulatṛṇam bahulatṛṇau bahulatṛṇān
Instrumentalbahulatṛṇena bahulatṛṇābhyām bahulatṛṇaiḥ bahulatṛṇebhiḥ
Dativebahulatṛṇāya bahulatṛṇābhyām bahulatṛṇebhyaḥ
Ablativebahulatṛṇāt bahulatṛṇābhyām bahulatṛṇebhyaḥ
Genitivebahulatṛṇasya bahulatṛṇayoḥ bahulatṛṇānām
Locativebahulatṛṇe bahulatṛṇayoḥ bahulatṛṇeṣu

Compound bahulatṛṇa -

Adverb -bahulatṛṇam -bahulatṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria