Declension table of ?bahulagandhā

Deva

FeminineSingularDualPlural
Nominativebahulagandhā bahulagandhe bahulagandhāḥ
Vocativebahulagandhe bahulagandhe bahulagandhāḥ
Accusativebahulagandhām bahulagandhe bahulagandhāḥ
Instrumentalbahulagandhayā bahulagandhābhyām bahulagandhābhiḥ
Dativebahulagandhāyai bahulagandhābhyām bahulagandhābhyaḥ
Ablativebahulagandhāyāḥ bahulagandhābhyām bahulagandhābhyaḥ
Genitivebahulagandhāyāḥ bahulagandhayoḥ bahulagandhānām
Locativebahulagandhāyām bahulagandhayoḥ bahulagandhāsu

Adverb -bahulagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria