Declension table of ?bahulacchada

Deva

MasculineSingularDualPlural
Nominativebahulacchadaḥ bahulacchadau bahulacchadāḥ
Vocativebahulacchada bahulacchadau bahulacchadāḥ
Accusativebahulacchadam bahulacchadau bahulacchadān
Instrumentalbahulacchadena bahulacchadābhyām bahulacchadaiḥ bahulacchadebhiḥ
Dativebahulacchadāya bahulacchadābhyām bahulacchadebhyaḥ
Ablativebahulacchadāt bahulacchadābhyām bahulacchadebhyaḥ
Genitivebahulacchadasya bahulacchadayoḥ bahulacchadānām
Locativebahulacchade bahulacchadayoḥ bahulacchadeṣu

Compound bahulacchada -

Adverb -bahulacchadam -bahulacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria