Declension table of ?bahulāśva

Deva

MasculineSingularDualPlural
Nominativebahulāśvaḥ bahulāśvau bahulāśvāḥ
Vocativebahulāśva bahulāśvau bahulāśvāḥ
Accusativebahulāśvam bahulāśvau bahulāśvān
Instrumentalbahulāśvena bahulāśvābhyām bahulāśvaiḥ bahulāśvebhiḥ
Dativebahulāśvāya bahulāśvābhyām bahulāśvebhyaḥ
Ablativebahulāśvāt bahulāśvābhyām bahulāśvebhyaḥ
Genitivebahulāśvasya bahulāśvayoḥ bahulāśvānām
Locativebahulāśve bahulāśvayoḥ bahulāśveṣu

Compound bahulāśva -

Adverb -bahulāśvam -bahulāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria