Declension table of ?bahulāviṣṭā

Deva

FeminineSingularDualPlural
Nominativebahulāviṣṭā bahulāviṣṭe bahulāviṣṭāḥ
Vocativebahulāviṣṭe bahulāviṣṭe bahulāviṣṭāḥ
Accusativebahulāviṣṭām bahulāviṣṭe bahulāviṣṭāḥ
Instrumentalbahulāviṣṭayā bahulāviṣṭābhyām bahulāviṣṭābhiḥ
Dativebahulāviṣṭāyai bahulāviṣṭābhyām bahulāviṣṭābhyaḥ
Ablativebahulāviṣṭāyāḥ bahulāviṣṭābhyām bahulāviṣṭābhyaḥ
Genitivebahulāviṣṭāyāḥ bahulāviṣṭayoḥ bahulāviṣṭānām
Locativebahulāviṣṭāyām bahulāviṣṭayoḥ bahulāviṣṭāsu

Adverb -bahulāviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria