Declension table of ?bahulāviṣṭa

Deva

NeuterSingularDualPlural
Nominativebahulāviṣṭam bahulāviṣṭe bahulāviṣṭāni
Vocativebahulāviṣṭa bahulāviṣṭe bahulāviṣṭāni
Accusativebahulāviṣṭam bahulāviṣṭe bahulāviṣṭāni
Instrumentalbahulāviṣṭena bahulāviṣṭābhyām bahulāviṣṭaiḥ
Dativebahulāviṣṭāya bahulāviṣṭābhyām bahulāviṣṭebhyaḥ
Ablativebahulāviṣṭāt bahulāviṣṭābhyām bahulāviṣṭebhyaḥ
Genitivebahulāviṣṭasya bahulāviṣṭayoḥ bahulāviṣṭānām
Locativebahulāviṣṭe bahulāviṣṭayoḥ bahulāviṣṭeṣu

Compound bahulāviṣṭa -

Adverb -bahulāviṣṭam -bahulāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria