Declension table of ?bahulāviṣṭa

Deva

MasculineSingularDualPlural
Nominativebahulāviṣṭaḥ bahulāviṣṭau bahulāviṣṭāḥ
Vocativebahulāviṣṭa bahulāviṣṭau bahulāviṣṭāḥ
Accusativebahulāviṣṭam bahulāviṣṭau bahulāviṣṭān
Instrumentalbahulāviṣṭena bahulāviṣṭābhyām bahulāviṣṭaiḥ bahulāviṣṭebhiḥ
Dativebahulāviṣṭāya bahulāviṣṭābhyām bahulāviṣṭebhyaḥ
Ablativebahulāviṣṭāt bahulāviṣṭābhyām bahulāviṣṭebhyaḥ
Genitivebahulāviṣṭasya bahulāviṣṭayoḥ bahulāviṣṭānām
Locativebahulāviṣṭe bahulāviṣṭayoḥ bahulāviṣṭeṣu

Compound bahulāviṣṭa -

Adverb -bahulāviṣṭam -bahulāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria