Declension table of ?bahulābhimānā

Deva

FeminineSingularDualPlural
Nominativebahulābhimānā bahulābhimāne bahulābhimānāḥ
Vocativebahulābhimāne bahulābhimāne bahulābhimānāḥ
Accusativebahulābhimānām bahulābhimāne bahulābhimānāḥ
Instrumentalbahulābhimānayā bahulābhimānābhyām bahulābhimānābhiḥ
Dativebahulābhimānāyai bahulābhimānābhyām bahulābhimānābhyaḥ
Ablativebahulābhimānāyāḥ bahulābhimānābhyām bahulābhimānābhyaḥ
Genitivebahulābhimānāyāḥ bahulābhimānayoḥ bahulābhimānānām
Locativebahulābhimānāyām bahulābhimānayoḥ bahulābhimānāsu

Adverb -bahulābhimānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria