Declension table of ?bahulābhimāna

Deva

NeuterSingularDualPlural
Nominativebahulābhimānam bahulābhimāne bahulābhimānāni
Vocativebahulābhimāna bahulābhimāne bahulābhimānāni
Accusativebahulābhimānam bahulābhimāne bahulābhimānāni
Instrumentalbahulābhimānena bahulābhimānābhyām bahulābhimānaiḥ
Dativebahulābhimānāya bahulābhimānābhyām bahulābhimānebhyaḥ
Ablativebahulābhimānāt bahulābhimānābhyām bahulābhimānebhyaḥ
Genitivebahulābhimānasya bahulābhimānayoḥ bahulābhimānānām
Locativebahulābhimāne bahulābhimānayoḥ bahulābhimāneṣu

Compound bahulābhimāna -

Adverb -bahulābhimānam -bahulābhimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria