Declension table of ?bahulābhimāna

Deva

MasculineSingularDualPlural
Nominativebahulābhimānaḥ bahulābhimānau bahulābhimānāḥ
Vocativebahulābhimāna bahulābhimānau bahulābhimānāḥ
Accusativebahulābhimānam bahulābhimānau bahulābhimānān
Instrumentalbahulābhimānena bahulābhimānābhyām bahulābhimānaiḥ bahulābhimānebhiḥ
Dativebahulābhimānāya bahulābhimānābhyām bahulābhimānebhyaḥ
Ablativebahulābhimānāt bahulābhimānābhyām bahulābhimānebhyaḥ
Genitivebahulābhimānasya bahulābhimānayoḥ bahulābhimānānām
Locativebahulābhimāne bahulābhimānayoḥ bahulābhimāneṣu

Compound bahulābhimāna -

Adverb -bahulābhimānam -bahulābhimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria