Declension table of ?bahukusumita

Deva

MasculineSingularDualPlural
Nominativebahukusumitaḥ bahukusumitau bahukusumitāḥ
Vocativebahukusumita bahukusumitau bahukusumitāḥ
Accusativebahukusumitam bahukusumitau bahukusumitān
Instrumentalbahukusumitena bahukusumitābhyām bahukusumitaiḥ bahukusumitebhiḥ
Dativebahukusumitāya bahukusumitābhyām bahukusumitebhyaḥ
Ablativebahukusumitāt bahukusumitābhyām bahukusumitebhyaḥ
Genitivebahukusumitasya bahukusumitayoḥ bahukusumitānām
Locativebahukusumite bahukusumitayoḥ bahukusumiteṣu

Compound bahukusumita -

Adverb -bahukusumitam -bahukusumitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria