Declension table of ?bahukaraṇīya

Deva

MasculineSingularDualPlural
Nominativebahukaraṇīyaḥ bahukaraṇīyau bahukaraṇīyāḥ
Vocativebahukaraṇīya bahukaraṇīyau bahukaraṇīyāḥ
Accusativebahukaraṇīyam bahukaraṇīyau bahukaraṇīyān
Instrumentalbahukaraṇīyena bahukaraṇīyābhyām bahukaraṇīyaiḥ bahukaraṇīyebhiḥ
Dativebahukaraṇīyāya bahukaraṇīyābhyām bahukaraṇīyebhyaḥ
Ablativebahukaraṇīyāt bahukaraṇīyābhyām bahukaraṇīyebhyaḥ
Genitivebahukaraṇīyasya bahukaraṇīyayoḥ bahukaraṇīyānām
Locativebahukaraṇīye bahukaraṇīyayoḥ bahukaraṇīyeṣu

Compound bahukaraṇīya -

Adverb -bahukaraṇīyam -bahukaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria