Declension table of ?bahukāraṇīya

Deva

MasculineSingularDualPlural
Nominativebahukāraṇīyaḥ bahukāraṇīyau bahukāraṇīyāḥ
Vocativebahukāraṇīya bahukāraṇīyau bahukāraṇīyāḥ
Accusativebahukāraṇīyam bahukāraṇīyau bahukāraṇīyān
Instrumentalbahukāraṇīyena bahukāraṇīyābhyām bahukāraṇīyaiḥ bahukāraṇīyebhiḥ
Dativebahukāraṇīyāya bahukāraṇīyābhyām bahukāraṇīyebhyaḥ
Ablativebahukāraṇīyāt bahukāraṇīyābhyām bahukāraṇīyebhyaḥ
Genitivebahukāraṇīyasya bahukāraṇīyayoḥ bahukāraṇīyānām
Locativebahukāraṇīye bahukāraṇīyayoḥ bahukāraṇīyeṣu

Compound bahukāraṇīya -

Adverb -bahukāraṇīyam -bahukāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria