Declension table of ?bahukāra

Deva

NeuterSingularDualPlural
Nominativebahukāram bahukāre bahukārāṇi
Vocativebahukāra bahukāre bahukārāṇi
Accusativebahukāram bahukāre bahukārāṇi
Instrumentalbahukāreṇa bahukārābhyām bahukāraiḥ
Dativebahukārāya bahukārābhyām bahukārebhyaḥ
Ablativebahukārāt bahukārābhyām bahukārebhyaḥ
Genitivebahukārasya bahukārayoḥ bahukārāṇām
Locativebahukāre bahukārayoḥ bahukāreṣu

Compound bahukāra -

Adverb -bahukāram -bahukārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria