Declension table of ?bahukāma

Deva

NeuterSingularDualPlural
Nominativebahukāmam bahukāme bahukāmāni
Vocativebahukāma bahukāme bahukāmāni
Accusativebahukāmam bahukāme bahukāmāni
Instrumentalbahukāmena bahukāmābhyām bahukāmaiḥ
Dativebahukāmāya bahukāmābhyām bahukāmebhyaḥ
Ablativebahukāmāt bahukāmābhyām bahukāmebhyaḥ
Genitivebahukāmasya bahukāmayoḥ bahukāmānām
Locativebahukāme bahukāmayoḥ bahukāmeṣu

Compound bahukāma -

Adverb -bahukāmam -bahukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria