Declension table of ?bahukṣīraduh

Deva

MasculineSingularDualPlural
Nominativebahukṣīradhuk bahukṣīraduhau bahukṣīraduhaḥ
Vocativebahukṣīradhuk bahukṣīraduhau bahukṣīraduhaḥ
Accusativebahukṣīraduham bahukṣīraduhau bahukṣīraduhaḥ
Instrumentalbahukṣīraduhā bahukṣīradhugbhyām bahukṣīradhugbhiḥ
Dativebahukṣīraduhe bahukṣīradhugbhyām bahukṣīradhugbhyaḥ
Ablativebahukṣīraduhaḥ bahukṣīradhugbhyām bahukṣīradhugbhyaḥ
Genitivebahukṣīraduhaḥ bahukṣīraduhoḥ bahukṣīraduhām
Locativebahukṣīraduhi bahukṣīraduhoḥ bahukṣīradhukṣu

Compound bahukṣīradhuk -

Adverb -bahukṣīradhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria