Declension table of ?bahukṛta

Deva

NeuterSingularDualPlural
Nominativebahukṛtam bahukṛte bahukṛtāni
Vocativebahukṛta bahukṛte bahukṛtāni
Accusativebahukṛtam bahukṛte bahukṛtāni
Instrumentalbahukṛtena bahukṛtābhyām bahukṛtaiḥ
Dativebahukṛtāya bahukṛtābhyām bahukṛtebhyaḥ
Ablativebahukṛtāt bahukṛtābhyām bahukṛtebhyaḥ
Genitivebahukṛtasya bahukṛtayoḥ bahukṛtānām
Locativebahukṛte bahukṛtayoḥ bahukṛteṣu

Compound bahukṛta -

Adverb -bahukṛtam -bahukṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria