Declension table of ?bahujñatā

Deva

FeminineSingularDualPlural
Nominativebahujñatā bahujñate bahujñatāḥ
Vocativebahujñate bahujñate bahujñatāḥ
Accusativebahujñatām bahujñate bahujñatāḥ
Instrumentalbahujñatayā bahujñatābhyām bahujñatābhiḥ
Dativebahujñatāyai bahujñatābhyām bahujñatābhyaḥ
Ablativebahujñatāyāḥ bahujñatābhyām bahujñatābhyaḥ
Genitivebahujñatāyāḥ bahujñatayoḥ bahujñatānām
Locativebahujñatāyām bahujñatayoḥ bahujñatāsu

Adverb -bahujñatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria