Declension table of ?bahujña

Deva

MasculineSingularDualPlural
Nominativebahujñaḥ bahujñau bahujñāḥ
Vocativebahujña bahujñau bahujñāḥ
Accusativebahujñam bahujñau bahujñān
Instrumentalbahujñena bahujñābhyām bahujñaiḥ bahujñebhiḥ
Dativebahujñāya bahujñābhyām bahujñebhyaḥ
Ablativebahujñāt bahujñābhyām bahujñebhyaḥ
Genitivebahujñasya bahujñayoḥ bahujñānām
Locativebahujñe bahujñayoḥ bahujñeṣu

Compound bahujña -

Adverb -bahujñam -bahujñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria