Declension table of ?bahujava

Deva

NeuterSingularDualPlural
Nominativebahujavam bahujave bahujavāni
Vocativebahujava bahujave bahujavāni
Accusativebahujavam bahujave bahujavāni
Instrumentalbahujavena bahujavābhyām bahujavaiḥ
Dativebahujavāya bahujavābhyām bahujavebhyaḥ
Ablativebahujavāt bahujavābhyām bahujavebhyaḥ
Genitivebahujavasya bahujavayoḥ bahujavānām
Locativebahujave bahujavayoḥ bahujaveṣu

Compound bahujava -

Adverb -bahujavam -bahujavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria