Declension table of ?bahujanaparivāra

Deva

MasculineSingularDualPlural
Nominativebahujanaparivāraḥ bahujanaparivārau bahujanaparivārāḥ
Vocativebahujanaparivāra bahujanaparivārau bahujanaparivārāḥ
Accusativebahujanaparivāram bahujanaparivārau bahujanaparivārān
Instrumentalbahujanaparivāreṇa bahujanaparivārābhyām bahujanaparivāraiḥ bahujanaparivārebhiḥ
Dativebahujanaparivārāya bahujanaparivārābhyām bahujanaparivārebhyaḥ
Ablativebahujanaparivārāt bahujanaparivārābhyām bahujanaparivārebhyaḥ
Genitivebahujanaparivārasya bahujanaparivārayoḥ bahujanaparivārāṇām
Locativebahujanaparivāre bahujanaparivārayoḥ bahujanaparivāreṣu

Compound bahujanaparivāra -

Adverb -bahujanaparivāram -bahujanaparivārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria