Declension table of ?bahujalpitṛ

Deva

MasculineSingularDualPlural
Nominativebahujalpitā bahujalpitārau bahujalpitāraḥ
Vocativebahujalpitaḥ bahujalpitārau bahujalpitāraḥ
Accusativebahujalpitāram bahujalpitārau bahujalpitṝn
Instrumentalbahujalpitrā bahujalpitṛbhyām bahujalpitṛbhiḥ
Dativebahujalpitre bahujalpitṛbhyām bahujalpitṛbhyaḥ
Ablativebahujalpituḥ bahujalpitṛbhyām bahujalpitṛbhyaḥ
Genitivebahujalpituḥ bahujalpitroḥ bahujalpitṝṇām
Locativebahujalpitari bahujalpitroḥ bahujalpitṛṣu

Compound bahujalpitṛ -

Adverb -bahujalpitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria