Declension table of ?bahujāta

Deva

NeuterSingularDualPlural
Nominativebahujātam bahujāte bahujātāni
Vocativebahujāta bahujāte bahujātāni
Accusativebahujātam bahujāte bahujātāni
Instrumentalbahujātena bahujātābhyām bahujātaiḥ
Dativebahujātāya bahujātābhyām bahujātebhyaḥ
Ablativebahujātāt bahujātābhyām bahujātebhyaḥ
Genitivebahujātasya bahujātayoḥ bahujātānām
Locativebahujāte bahujātayoḥ bahujāteṣu

Compound bahujāta -

Adverb -bahujātam -bahujātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria