Declension table of ?bahujāta

Deva

MasculineSingularDualPlural
Nominativebahujātaḥ bahujātau bahujātāḥ
Vocativebahujāta bahujātau bahujātāḥ
Accusativebahujātam bahujātau bahujātān
Instrumentalbahujātena bahujātābhyām bahujātaiḥ bahujātebhiḥ
Dativebahujātāya bahujātābhyām bahujātebhyaḥ
Ablativebahujātāt bahujātābhyām bahujātebhyaḥ
Genitivebahujātasya bahujātayoḥ bahujātānām
Locativebahujāte bahujātayoḥ bahujāteṣu

Compound bahujāta -

Adverb -bahujātam -bahujātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria