Declension table of ?bahujālī

Deva

FeminineSingularDualPlural
Nominativebahujālī bahujālyau bahujālyaḥ
Vocativebahujāli bahujālyau bahujālyaḥ
Accusativebahujālīm bahujālyau bahujālīḥ
Instrumentalbahujālyā bahujālībhyām bahujālībhiḥ
Dativebahujālyai bahujālībhyām bahujālībhyaḥ
Ablativebahujālyāḥ bahujālībhyām bahujālībhyaḥ
Genitivebahujālyāḥ bahujālyoḥ bahujālīnām
Locativebahujālyām bahujālyoḥ bahujālīṣu

Compound bahujāli - bahujālī -

Adverb -bahujāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria