Declension table of ?bahuhiraṇya

Deva

MasculineSingularDualPlural
Nominativebahuhiraṇyaḥ bahuhiraṇyau bahuhiraṇyāḥ
Vocativebahuhiraṇya bahuhiraṇyau bahuhiraṇyāḥ
Accusativebahuhiraṇyam bahuhiraṇyau bahuhiraṇyān
Instrumentalbahuhiraṇyena bahuhiraṇyābhyām bahuhiraṇyaiḥ bahuhiraṇyebhiḥ
Dativebahuhiraṇyāya bahuhiraṇyābhyām bahuhiraṇyebhyaḥ
Ablativebahuhiraṇyāt bahuhiraṇyābhyām bahuhiraṇyebhyaḥ
Genitivebahuhiraṇyasya bahuhiraṇyayoḥ bahuhiraṇyānām
Locativebahuhiraṇye bahuhiraṇyayoḥ bahuhiraṇyeṣu

Compound bahuhiraṇya -

Adverb -bahuhiraṇyam -bahuhiraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria