Declension table of ?bahuhastikā

Deva

FeminineSingularDualPlural
Nominativebahuhastikā bahuhastike bahuhastikāḥ
Vocativebahuhastike bahuhastike bahuhastikāḥ
Accusativebahuhastikām bahuhastike bahuhastikāḥ
Instrumentalbahuhastikayā bahuhastikābhyām bahuhastikābhiḥ
Dativebahuhastikāyai bahuhastikābhyām bahuhastikābhyaḥ
Ablativebahuhastikāyāḥ bahuhastikābhyām bahuhastikābhyaḥ
Genitivebahuhastikāyāḥ bahuhastikayoḥ bahuhastikānām
Locativebahuhastikāyām bahuhastikayoḥ bahuhastikāsu

Adverb -bahuhastikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria