Declension table of ?bahuguṇā

Deva

FeminineSingularDualPlural
Nominativebahuguṇā bahuguṇe bahuguṇāḥ
Vocativebahuguṇe bahuguṇe bahuguṇāḥ
Accusativebahuguṇām bahuguṇe bahuguṇāḥ
Instrumentalbahuguṇayā bahuguṇābhyām bahuguṇābhiḥ
Dativebahuguṇāyai bahuguṇābhyām bahuguṇābhyaḥ
Ablativebahuguṇāyāḥ bahuguṇābhyām bahuguṇābhyaḥ
Genitivebahuguṇāyāḥ bahuguṇayoḥ bahuguṇānām
Locativebahuguṇāyām bahuguṇayoḥ bahuguṇāsu

Adverb -bahuguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria